Thursday, January 11, 2018

शास्त्रकोषः

योजनैः सूर्यपुत्रोऽयं त्रिंशन्मासैः परिभ्रमन् ।
एकैकराशौ पर्येति सर्वान् राशीन् महाग्रहः ॥ (देवीभागवतम्-८स्कन्धः-१६अध्यायः)

ಶನಿಗ್ರಹವು ಒಂದೊಂದು ರಾಶಿಯಲ್ಲಿ ೩೦ ತಿಂಗಳುಗಳ ಕಾಲ ಇರುತ್ತಾ ಕ್ರಮೇಣ ಎಲ್ಲಾ ರಾಶಿಗಳಲ್ಲೂ ಸಂಚರಿಸುವುದು.

शनिग्रह प्रत्येक राशि मे तीस महिनों तक रहते हुए, क्रम से हर राशि मे संचार करता है ।

The planet Saturn stays for a period of a 30 months in every Rashi and moves into every Rashi in its pre assigned order.

No comments:

Post a Comment