Sunday, January 7, 2018

शास्त्रकोषः

पक्षैस्त्रिभिस्त्रिभिः सोऽयं भुङ्क्ते राशीनथैकशः ।
द्वादशापि च देवर्षे यदि वक्रो न जायते ॥ (देवीभागवतम्  8 स्कन्धः 1431)

ಮಂಗಳಗ್ರಹವು ವಕ್ರಗತಿ ಇಲ್ಲದಿದ್ದಾಗ  ಮೂರು ಮೂರು ಪಕ್ಷಗಳಲ್ಲಿ ಒಂದೊಂದು ರಾಶಿಗಳನ್ನು ದಾಟುತ್ತಾ ಹನ್ನೆರಡು ರಾಶಿಗಳನ್ನು ಕ್ರಮಿಸುವುದು.

जब मंगल ग्रह वक्रगति से न चलता हो तब वह तीन पक्षों में  एक राशि इस हिसाब से बारह राशियों से गुजरता है।


When the planet Mars does not travel in an odd direction, it travels through all the twelve Rashis in the following way – one Rashi in three fortnights.

No comments:

Post a Comment