Saturday, January 13, 2018

शास्त्रकोषः

अथर्षिमण्डलादूर्ध्वं योजनानां प्रमाणतः ।
लक्षैस्त्रयोदशमितैः परमं वैष्णवं पदम् ॥ (देवीभागवतम्-८ स्कन्धः -१६अध्यायः)

ಸಪ್ತರ್ಷಿಮಂಡಲಕ್ಕಿಂತ ಹದಿಮೂರುಲಕ್ಷ ಯೊಜನಗಳ ದೂರದಲ್ಲಿ ಧ್ರುವಲೋಕವಿದೆ. ಇದನ್ನು ವಿಷ್ಣುಪದ ಎಂದೂ ಹೇಳಲಾಗುತ್ತದೆ.

सप्तर्षि मंडल से तेरहलाख योजना की दूरी पर ध्रुवलोक है । यह विष्णुपद कहलाता है ।

At the distance of 13 lakh Yojanas from the Saptarishi Mandala is the Dhruvaloka. It is also called as Vishunupada.

No comments:

Post a Comment