Sunday, January 14, 2018

शास्त्रकोषः

अधस्तात् सवितुः प्रोक्तम् अयुतं राहुमण्डलम् ।
नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः ॥ (देवीभागवतम्-८ स्कन्धः -१६अध्यायः)

ಸೂರ್ಯನಿಂದ ಹತ್ತುಸಾವಿರಯೋಜನಗಳ ದೂರದಲ್ಲಿ (ಕೆಳಗೆ) ರಾಹುಮಂಡಲವಿದೆ. ಅರ್ಹತೆ ಇಲ್ಲದಿದ್ದರೂ ರಾಹುವು ನಕ್ಷತ್ರದಂತೆ ಸಂಚರಿಸುವುದು.

सूर्य से दशहजार योजना की दूरी पे (नीचे) राहुमंडल है । अर्हता न होने के बावजूद राहू नक्षत्रों की तरह संचार करता है ।


The Rahu Mandala is present at a distance of 10 thousand Yojanas below the Sun. Rahu travels like a star, even though it does not deserve to travel like that.

No comments:

Post a Comment