Tuesday, January 2, 2018

शास्त्रकोषः

शुक्रात् बुधः समाख्यातो योजनानां द्विलक्षतः ।(देवीभागवतम्  8 स्कन्धः 14अ)

ಶುಕ್ರನಸ್ಥಾನಕ್ಕಿಂತ ಎರಡುಲಕ್ಷ ಯೋಜನಗಳ ಹೊರಗೆ ಬುಧಗ್ರಹದ ಸ್ಥಾನವಿದೆ.

शुक्र से दो लाख योजन बाहर बुध ग्रह रहता है ।


The planet Mercury lies 2 lakh yojanas (1 yojana = 9 miles) outwards from the Venus.  

No comments:

Post a Comment