Saturday, January 6, 2018

शास्त्रकोषः

उपरिष्टात्ततो भौमो योजनानां द्विलक्षतः ।(देवीभागवतम्  8 स्कन्धः 1430)

ಬುಧಗ್ರಹಕ್ಕಿಂತ  ಎರಡು ಲಕ್ಷ ಯೋಜನಗಳ ಮೇಲೆ ಮಂಗಳಗ್ರಹವಿರುವುದು.

बुध ग्रह से दो लाख योजन बाहर मंगल ग्रह रहता है ।


The planet Mars lies 2 lakh yojanas (1 yojana = 9 miles) outwards from the Venus.  

No comments:

Post a Comment