Friday, January 12, 2018

शास्त्रकोषः

तत उत्तरतः प्रोक्तम् एकादशसुलक्षकैः ।
योजनैः परिसङ्ख्यातं सप्तर्षीणां च मण्डलम् ॥(देवीभागवतम्-८ स्कन्धः -१६अध्यायः)

ಶನಿಗ್ರಹಕ್ಕಿಂತ ಹನ್ನೊಂದುಲಕ್ಷಯೋಜನಗಳ ದೂರದಲ್ಲಿ ಸಪ್ತರ್ಷಿಮಂಡಲವಿದೆ.

शनिग्रह से ग्यारहलाखयोजना के दूरी पर सप्तर्षियों का मंडल है ।

The group of seven sages (Saptarishis) is present at a distance of eleven lakh Yojanas from the Saturn.

No comments:

Post a Comment