Wednesday, January 10, 2018

शास्त्रकोषः

 ततः शनैश्चरो घोरो लक्षद्वयपरो मितः । (देवीभागवतम्  8 स्कन्धः 1434)

ಗುರುಗ್ರಹಕ್ಕಿಂತ ಎರಡುಲಕ್ಷ ಯೋಜನಗಳ ಮೇಲೆ ಶನಿಗ್ರಹವಿರುವುದು.

गुरु ग्रह से दो लाख योजन बाहर शनि ग्रह रहता है ।


The planet Saturn lies 2 lakh yojanas (1 yojana = 9 miles) outwards from the Jupiter.  

No comments:

Post a Comment