Monday, January 15, 2018

शास्त्रकोषः

ततोऽप्यधस्तात् देवर्षे यक्षाणाञ्च सरक्षसाम् ।
पिशाचप्रीतभूतानां विहाराजिरमुत्तमम् ॥ (देवीभागवतम्-८ स्कन्धः -१६अध्यायः)
अन्तरिक्षं च तत्प्रोक्तं यावद्वायुः प्रवाति हि ।

ಸಿದ್ಧ, ಚಾರಣರ ಲೋಕಕ್ಕಿಂತ ಕೆಳಗೆ ಯಕ್ಷರಾಕ್ಷಸ, ಭೂತಪ್ರೇತ, ವಿಹಾರಸ್ಥಳವಿದೆವಾಯು ಸಂಚಾರವಿರುವ ಅಂತರಿಕ್ಷವು ಇಲ್ಲೇ ಇದೆ.

सिद्धचारणों के लोक से नीचे यक्षराक्षस, भूत, प्रेत पिशाचियोँ का विहारस्थल है ।
वायुसंचारयुक्त अंतरिक्ष यही पे है ।


Below the world of Siddhacharanas, live the Rakshasas, Bhootas and Pishachis. The windy atmosphere of space is here. 

No comments:

Post a Comment