Monday, January 8, 2018

शास्त्रकोषः

ततो द्विलक्षमानेन योजनानां च गीष्पतिः ।(देवीभागवतम्  8 स्कन्धः 14 32)

ಮಂಗಳಗ್ರಹಕ್ಕಿಂತ ಎರಡು ಲಕ್ಷ ಯೋಜನಗಳ ಮೇಲೆ ಗುರುಗ್ರಹವಿರುವುದು.

मंगल ग्रह से दो लाख योजन बाहर गुरु ग्रह रहता है ।


The planet Jupiter lies 2 lakh yojanas (1 yojana = 9 miles) outwards from the Mars.

No comments:

Post a Comment